B 183-19 Gaṇayāgavidhi

Manuscript culture infobox

Filmed in: B 183/19
Title: Gaṇayāgavidhi
Dimensions: 26 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/980
Remarks:


Reel No. B 183/19

Inventory No. 21385

Title Gaṇayāgapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole

Folios 10

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/980

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīhelambāya ||

gaṇeśvara namostutyaṃ, pralamba jaṭharāya ca |
sarvvavighnivināśāya, gaja(2)rājaṃ namāmyahaṃ ||    ||
gaṇayāgavidhiṃ vakṣye, dīkṣādīnāṃ viśeṣataḥ |
dīkṣā viśākhayoḥ pū(3)rvaṃ, pratiṣṭhāyāṃ viśeṣaṇaḥ ||
karmmārambheṣu sarvveṣu, nānāsiddhi prasādhane |
gaṇeśaṃ [[pūjaye]]dyatnā, nnirvvi(4)ghnaṃ nānyathā bhavet || (fol. 1r1–4)

End

rātriyā bi(9)yonasa jo ||
yajña ahorātrasa jo ||
limi pāta, mālako svāna, dhūpa kuṃkuma, ceta vali ||
siṃdhra muṃ(9r1)ṅa ||
ñasā koya jama vani thava 2 ||
naivadya, ne vali, melā naivadya ||
khāradhuni || kusīdaru thu 49 (2) ||
yināyadaru thu 49 ||
paṃcabhaṃḍi 49 ||
rātriyātaṃ mālako ||
kuśidaru thayā, yitāḍa vani tha(3)va 2 ||
sesā dako ||
maṃḍhe, catāva, yaṃdurī maṃḍhe, laḍuvā, ceparādhe, khaṃḍavati, gva(4)ḍajā 49 || vani ṅātā 5 || tava 5 kaleśa hṅavane te || vani thava 2 || (fol. 8v8–9r4)

Colophon

iti gaṇayāgavidhiḥ || (fol. 9r4)

Microfilm Details

Reel No. B 183/19

Date of Filming 20-01-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 08-04-2005